Original

मुदितो वसते प्राज्ञः शक्रेण सह पार्थिव ।प्रतिश्रयप्रदाता च सोऽपि स्वर्गे महीयते ॥ २७ ॥

Segmented

मुदितो वसते प्राज्ञः शक्रेण सह पार्थिव प्रतिश्रय-प्रदाता च सो ऽपि स्वर्गे महीयते

Analysis

Word Lemma Parse
मुदितो मुद् pos=va,g=m,c=1,n=s,f=part
वसते वस् pos=v,p=3,n=s,l=lat
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
सह सह pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
प्रतिश्रय प्रतिश्रय pos=n,comp=y
प्रदाता प्रदातृ pos=a,g=m,c=1,n=s
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat