Original

शीतवातातपसहां गृहभूमिं सुसंस्कृताम् ।प्रदाय सुरलोकस्थः पुण्यान्तेऽपि न चाल्यते ॥ २६ ॥

Segmented

शीत-वात-आतप-सहाम् गृह-भूमिम् सु संस्कृताम् प्रदाय सुर-लोक-स्थः पुण्य-अन्ते ऽपि न चाल्यते

Analysis

Word Lemma Parse
शीत शीत pos=a,comp=y
वात वात pos=n,comp=y
आतप आतप pos=n,comp=y
सहाम् सह pos=a,g=f,c=2,n=s
गृह गृह pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
सु सु pos=i
संस्कृताम् संस्कृ pos=va,g=f,c=2,n=s,f=part
प्रदाय प्रदा pos=vi
सुर सुर pos=n,comp=y
लोक लोक pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
पुण्य पुण्य pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
pos=i
चाल्यते चालय् pos=v,p=3,n=s,l=lat