Original

प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम् ।न सीदति स कृच्छ्रेषु न च दुर्गाण्यवाप्नुते ॥ २५ ॥

Segmented

प्रादेश-मात्रम् भूमेः तु यो दद्याद् अनुपस्कृतम् न सीदति स कृच्छ्रेषु न च दुर्गाणि अवाप्नुते

Analysis

Word Lemma Parse
प्रादेश प्रादेश pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
भूमेः भूमि pos=n,g=f,c=6,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
अनुपस्कृतम् अनुपस्कृत pos=a,g=n,c=2,n=s
pos=i
सीदति सद् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
कृच्छ्रेषु कृच्छ्र pos=n,g=n,c=7,n=p
pos=i
pos=i
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
अवाप्नुते अवाप् pos=v,p=3,n=s,l=lat