Original

त इष्टयज्ञास्त्रिदशा हिमवत्यचलोत्तमे ।षष्ठमंशं क्रतोस्तस्य भूमिदानं प्रचक्रिरे ॥ २४ ॥

Segmented

त इष्ट-यज्ञाः त्रिदशाः हिमवति अचल-उत्तमे षष्ठम् अंशम् क्रतोः तस्य भूमि-दानम् प्रचक्रिरे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
इष्ट इष् pos=va,comp=y,f=part
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
त्रिदशाः त्रिदश pos=n,g=m,c=1,n=p
हिमवति हिमवन्त् pos=n,g=m,c=7,n=s
अचल अचल pos=n,comp=y
उत्तमे उत्तम pos=a,g=m,c=7,n=s
षष्ठम् षष्ठ pos=a,g=m,c=2,n=s
अंशम् अंश pos=n,g=m,c=2,n=s
क्रतोः क्रतु pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भूमि भूमि pos=n,comp=y
दानम् दान pos=n,g=n,c=2,n=s
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit