Original

भीष्म उवाच ।ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिः ।असितो देवलश्चैव देवयज्ञमुपागमन् ॥ २२ ॥

Segmented

भीष्म उवाच ततो अगस्त्यः च कण्वः च भृगुः अत्रिः वृषाकपिः असितो देवलः च एव देव-यज्ञम् उपागमन्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
अगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
pos=i
कण्वः कण्व pos=n,g=m,c=1,n=s
pos=i
भृगुः भृगु pos=n,g=m,c=1,n=s
अत्रिः अत्रि pos=n,g=m,c=1,n=s
वृषाकपिः वृषाकपि pos=n,g=m,c=1,n=s
असितो असित pos=n,g=m,c=1,n=s
देवलः देवल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
देव देव pos=n,comp=y
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
उपागमन् उपगम् pos=v,p=3,n=p,l=lun