Original

देवा ऊचुः ।भगवन्कृतकामाः स्मो यक्ष्यामस्त्वाप्तदक्षिणैः ।इमं तु देशं मुनयः पर्युपासन्त नित्यदा ॥ २१ ॥

Segmented

देवा ऊचुः भगवन् कृत-कामाः स्मो यक्ष्यामः तु आप्त-दक्षिणैः इमम् तु देशम् मुनयः पर्युपासन्त नित्यदा

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
भगवन् भगवत् pos=a,g=m,c=8,n=s
कृत कृ pos=va,comp=y,f=part
कामाः काम pos=n,g=m,c=1,n=p
स्मो अस् pos=v,p=1,n=p,l=lat
यक्ष्यामः यज् pos=v,p=1,n=p,l=lrt
तु तु pos=i
आप्त आप् pos=va,comp=y,f=part
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
इमम् इदम् pos=n,g=m,c=2,n=s
तु तु pos=i
देशम् देश pos=n,g=m,c=2,n=s
मुनयः मुनि pos=n,g=m,c=1,n=p
पर्युपासन्त पर्युपास् pos=v,p=3,n=p,l=lan
नित्यदा नित्यदा pos=i