Original

ब्रह्मोवाच ।ददामि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाः ।यस्मिन्देशे करिष्यध्वं यज्ञं काश्यपनन्दनाः ॥ २० ॥

Segmented

ब्रह्मा उवाच ददामि मेदिनी-भागम् भवद्भ्यो ऽहम् सुर-ऋषभाः यस्मिन् देशे करिष्यध्वम् यज्ञम् काश्यप-नन्दनाः

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ददामि दा pos=v,p=1,n=s,l=lat
मेदिनी मेदिनी pos=n,comp=y
भागम् भाग pos=n,g=m,c=2,n=s
भवद्भ्यो भवत् pos=a,g=m,c=4,n=p
ऽहम् मद् pos=n,g=,c=1,n=s
सुर सुर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=8,n=p
यस्मिन् यद् pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
करिष्यध्वम् कृ pos=v,p=2,n=p,l=lrn
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
काश्यप काश्यप pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=8,n=p