Original

भीष्म उवाच ।उपानहौ प्रयच्छेद्यो ब्राह्मणेभ्यः समाहितः ।मर्दते कण्टकान्सर्वान्विषमान्निस्तरत्यपि ।स शत्रूणामुपरि च संतिष्ठति युधिष्ठिर ॥ २ ॥

Segmented

भीष्म उवाच उपानहौ प्रयच्छेद् यो ब्राह्मणेभ्यः समाहितः मर्दते कण्टकान् सर्वान् विषमान् निस्तरति अपि स शत्रूणाम् उपरि च संतिष्ठति युधिष्ठिर

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपानहौ उपानह् pos=n,g=f,c=2,n=d
प्रयच्छेद् प्रयम् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
समाहितः समाहित pos=a,g=m,c=1,n=s
मर्दते मृद् pos=v,p=3,n=s,l=lat
कण्टकान् कण्टक pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
विषमान् विषम pos=a,g=m,c=2,n=p
निस्तरति निस्तृ pos=v,p=3,n=s,l=lat
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
उपरि उपरि pos=i
pos=i
संतिष्ठति संस्था pos=v,p=3,n=s,l=lat
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s