Original

त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च ।प्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि ॥ १९ ॥

Segmented

त्वम् हि सर्वस्य जगतः स्थावरस्य चरस्य च प्रभुः भवसि तस्मात् त्वम् समनुज्ञातुम् अर्हसि

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
सर्वस्य सर्व pos=n,g=n,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
स्थावरस्य स्थावर pos=a,g=n,c=6,n=s
चरस्य चर pos=a,g=n,c=6,n=s
pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s
भवसि भू pos=v,p=2,n=s,l=lat
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
समनुज्ञातुम् समनुज्ञा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat