Original

देवा ऊचुः ।भगवंस्त्वं प्रभुर्भूमेः सर्वस्य त्रिदिवस्य च ।यजेमहि महाभाग यज्ञं भवदनुज्ञया ।नाननुज्ञातभूमिर्हि यज्ञस्य फलमश्नुते ॥ १८ ॥

Segmented

देवा ऊचुः भगवन् त्वम् प्रभुः भूमेः सर्वस्य त्रिदिवस्य च यजेमहि महाभाग यज्ञम् भवत्-अनुज्ञया न अननुज्ञात-भूमिः हि यज्ञस्य फलम् अश्नुते

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
भगवन् भगवत् pos=a,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
भूमेः भूमि pos=n,g=f,c=6,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
त्रिदिवस्य त्रिदिव pos=n,g=n,c=6,n=s
pos=i
यजेमहि यज् pos=v,p=1,n=p,l=vidhilin
महाभाग महाभाग pos=a,g=m,c=8,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
भवत् भवत् pos=a,comp=y
अनुज्ञया अनुज्ञा pos=n,g=f,c=3,n=s
pos=i
अननुज्ञात अननुज्ञात pos=a,comp=y
भूमिः भूमि pos=n,g=f,c=1,n=s
हि हि pos=i
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat