Original

देवाः समेत्य ब्रह्माणं भूमिभागं यियक्षवः ।शुभं देशमयाचन्त यजेम इति पार्थिव ॥ १७ ॥

Segmented

देवाः समेत्य ब्रह्माणम् भूमि-भागम् यियक्षवः शुभम् देशम् अयाचन्त यजेम इति पार्थिव

Analysis

Word Lemma Parse
देवाः देव pos=n,g=m,c=1,n=p
समेत्य समे pos=vi
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
भूमि भूमि pos=n,comp=y
भागम् भाग pos=n,g=m,c=2,n=s
यियक्षवः यियक्षु pos=a,g=m,c=1,n=p
शुभम् शुभ pos=a,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
अयाचन्त याच् pos=v,p=3,n=p,l=lan
यजेम यज् pos=v,p=1,n=p,l=vidhilin
इति इति pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s