Original

इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम् ।विधानं येन विधिना तिलानामिह शस्यते ॥ १५ ॥

Segmented

इति प्रोक्तम् कुरुश्रेष्ठ तिल-दानम् अनुत्तमम् विधानम् येन विधिना तिलानाम् इह शस्यते

Analysis

Word Lemma Parse
इति इति pos=i
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
कुरुश्रेष्ठ कुरुश्रेष्ठ pos=n,g=m,c=8,n=s
तिल तिल pos=n,comp=y
दानम् दान pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
विधानम् विधान pos=n,g=n,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
तिलानाम् तिल pos=n,g=m,c=6,n=p
इह इह pos=i
शस्यते शंस् pos=v,p=3,n=s,l=lat