Original

उत्पन्ने च पुरा हव्ये कुशिकर्षिः परंतप ।तिलैरग्नित्रयं हुत्वा प्राप्तवान्गतिमुत्तमाम् ॥ १४ ॥

Segmented

उत्पन्ने च पुरा हव्ये कुशिक-ऋषिः परंतप तिलैः अग्नि-त्रयम् हुत्वा प्राप्तवान् गतिम् उत्तमाम्

Analysis

Word Lemma Parse
उत्पन्ने उत्पद् pos=va,g=n,c=7,n=s,f=part
pos=i
पुरा पुरा pos=i
हव्ये हव्य pos=n,g=n,c=7,n=s
कुशिक कुशिक pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
तिलैः तिल pos=n,g=m,c=3,n=p
अग्नि अग्नि pos=n,comp=y
त्रयम् त्रय pos=n,g=n,c=2,n=s
हुत्वा हु pos=vi
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
गतिम् गति pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s