Original

सर्वेषामेव दानानां तिलदानं परं स्मृतम् ।अक्षयं सर्वदानानां तिलदानमिहोच्यते ॥ १३ ॥

Segmented

सर्वेषाम् एव दानानाम् तिल-दानम् परम् स्मृतम् अक्षयम् सर्व-दानानाम् तिल-दानम् इह उच्यते

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
एव एव pos=i
दानानाम् दान pos=n,g=n,c=6,n=p
तिल तिल pos=n,comp=y
दानम् दान pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
दानानाम् दान pos=n,g=n,c=6,n=p
तिल तिल pos=n,comp=y
दानम् दान pos=n,g=n,c=1,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat