Original

तिलहोमपरा विप्राः सर्वे संयतमैथुनाः ।समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः ॥ १२ ॥

Segmented

तिल-होम-परे विप्राः सर्वे संयत-मैथुनाः समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः

Analysis

Word Lemma Parse
तिल तिल pos=n,comp=y
होम होम pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
विप्राः विप्र pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
संयत संयम् pos=va,comp=y,f=part
मैथुनाः मैथुन pos=n,g=m,c=1,n=p
समा सम pos=n,g=f,c=1,n=s
गव्येन गव्य pos=a,g=n,c=3,n=s
हविषा हविस् pos=n,g=n,c=3,n=s
प्रवृत्तिषु प्रवृत्ति pos=n,g=f,c=7,n=p
pos=i
संस्थिताः संस्था pos=va,g=m,c=1,n=p,f=part