Original

आपस्तम्बश्च मेधावी शङ्खश्च लिखितस्तथा ।महर्षिर्गौतमश्चापि तिलदानैर्दिवं गताः ॥ ११ ॥

Segmented

आपस्तम्बः च मेधावी शङ्खः च लिखितः तथा महा-ऋषिः गौतमः च अपि तिल-दानैः दिवम् गताः

Analysis

Word Lemma Parse
आपस्तम्बः आपस्तम्ब pos=n,g=m,c=1,n=s
pos=i
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
शङ्खः शङ्ख pos=n,g=m,c=1,n=s
pos=i
लिखितः लिखित pos=n,g=m,c=1,n=s
तथा तथा pos=i
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तिल तिल pos=n,comp=y
दानैः दान pos=n,g=n,c=3,n=p
दिवम् दिव् pos=n,g=,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part