Original

युधिष्ठिर उवाच ।दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ ।यत्फलं तस्य भवति तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच दह्यमानाय विप्राय यः प्रयच्छति उपानहौ यत् फलम् तस्य भवति तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दह्यमानाय दह् pos=va,g=m,c=4,n=s,f=part
विप्राय विप्र pos=n,g=m,c=4,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
उपानहौ उपानह् pos=n,g=f,c=2,n=d
यत् यद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भवति भू pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s