Original

फलकामो यशस्कामः पुष्टिकामश्च नित्यदा ।घृतं दद्याद्द्विजातिभ्यः पुरुषः शुचिरात्मवान् ॥ ९ ॥

Segmented

फल-कामः यशस्कामः पुष्टि-कामः च नित्यदा घृतम् दद्याद् द्विजातिभ्यः पुरुषः शुचिः आत्मवान्

Analysis

Word Lemma Parse
फल फल pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
यशस्कामः यशस्काम pos=a,g=m,c=1,n=s
पुष्टि पुष्टि pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
pos=i
नित्यदा नित्यदा pos=i
घृतम् घृत pos=n,g=n,c=2,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
द्विजातिभ्यः द्विजाति pos=n,g=m,c=4,n=p
पुरुषः पुरुष pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s