Original

बृहस्पतेर्भगवतः पूष्णश्चैव भगस्य च ।अश्विनोश्चैव वह्नेश्च प्रीतिर्भवति सर्पिषा ॥ ७ ॥

Segmented

बृहस्पतेः भगवतः पूष्णः च एव भगस्य च अश्विनोः च एव वह्नेः च प्रीतिः भवति सर्पिषा

Analysis

Word Lemma Parse
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
भगवतः भगवत् pos=a,g=m,c=6,n=s
पूष्णः पूषन् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
भगस्य भग pos=n,g=m,c=6,n=s
pos=i
अश्विनोः अश्विन् pos=n,g=m,c=6,n=d
pos=i
एव एव pos=i
वह्नेः वह्नि pos=n,g=m,c=6,n=s
pos=i
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
सर्पिषा सर्पिस् pos=n,g=n,c=3,n=s