Original

निदाघकाले पानीयं यस्य तिष्ठत्यवारितम् ।स दुर्गं विषमं कृच्छ्रं न कदाचिदवाप्नुते ॥ ६ ॥

Segmented

निदाघ-काले पानीयम् यस्य तिष्ठति अ वारितम् स दुर्गम् विषमम् कृच्छ्रम् न कदाचिद् अवाप्नुते

Analysis

Word Lemma Parse
निदाघ निदाघ pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
पानीयम् पानीय pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
pos=i
वारितम् वारय् pos=va,g=n,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
दुर्गम् दुर्ग pos=a,g=n,c=2,n=s
विषमम् विषम pos=a,g=n,c=2,n=s
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
pos=i
कदाचिद् कदाचिद् pos=i
अवाप्नुते अवाप् pos=v,p=3,n=s,l=lat