Original

सर्वं तारयते वंशं यस्य खाते जलाशये ।गावः पिबन्ति विप्राश्च साधवश्च नराः सदा ॥ ५ ॥

Segmented

सर्वम् तारयते वंशम् यस्य खाते जलाशये गावः पिबन्ति विप्राः च साधवः च नराः सदा

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=m,c=2,n=s
तारयते तारय् pos=v,p=3,n=s,l=lat
वंशम् वंश pos=n,g=m,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
खाते खन् pos=va,g=m,c=7,n=s,f=part
जलाशये जलाशय pos=n,g=m,c=7,n=s
गावः गो pos=n,g=,c=1,n=p
पिबन्ति पा pos=v,p=3,n=p,l=lat
विप्राः विप्र pos=n,g=m,c=1,n=p
pos=i
साधवः साधु pos=a,g=m,c=1,n=p
pos=i
नराः नर pos=n,g=m,c=1,n=p
सदा सदा pos=i