Original

अर्धं पापस्य हरति पुरुषस्येह कर्मणः ।कूपः प्रवृत्तपानीयः सुप्रवृत्तश्च नित्यशः ॥ ४ ॥

Segmented

अर्धम् पापस्य हरति पुरुषस्य इह कर्मणः कूपः प्रवृत्त-पानीयः सु प्रवृत्तः च नित्यशः

Analysis

Word Lemma Parse
अर्धम् अर्ध pos=n,g=n,c=2,n=s
पापस्य पाप pos=n,g=n,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
इह इह pos=i
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
कूपः कूप pos=n,g=m,c=1,n=s
प्रवृत्त प्रवृत् pos=va,comp=y,f=part
पानीयः पानीय pos=n,g=m,c=1,n=s
सु सु pos=i
प्रवृत्तः प्रवृत् pos=va,g=m,c=1,n=s,f=part
pos=i
नित्यशः नित्यशस् pos=i