Original

पानीयदानं परमं दानानां मनुरब्रवीत् ।तस्माद्वापीश्च कूपांश्च तडागानि च खानयेत् ॥ ३ ॥

Segmented

पानीय-दानम् परमम् दानानाम् मनुः अब्रवीत् तस्माद् वाप्यः च कूपान् च तडागानि च खानयेत्

Analysis

Word Lemma Parse
पानीय पानीय pos=n,comp=y
दानम् दान pos=n,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
दानानाम् दान pos=n,g=n,c=6,n=p
मनुः मनु pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तस्माद् तस्मात् pos=i
वाप्यः वापी pos=n,g=f,c=2,n=p
pos=i
कूपान् कूप pos=n,g=m,c=2,n=p
pos=i
तडागानि तडाग pos=n,g=n,c=2,n=p
pos=i
खानयेत् खानय् pos=v,p=3,n=s,l=vidhilin