Original

पवित्रं शुच्यथायुष्यं पितॄणामक्षयं च तत् ।सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम् ॥ २ ॥

Segmented

पवित्रम् शुचि अथ आयुष्यम् पितॄणाम् अक्षयम् च तत् सुवर्णम् मनुज-इन्द्रेण हरिश्चन्द्रेण कीर्तितम्

Analysis

Word Lemma Parse
पवित्रम् पवित्र pos=a,g=n,c=1,n=s
शुचि शुचि pos=a,g=n,c=1,n=s
अथ अथ pos=i
आयुष्यम् आयुष्य pos=a,g=n,c=1,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
सुवर्णम् सुवर्ण pos=n,g=n,c=1,n=s
मनुज मनुज pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
हरिश्चन्द्रेण हरिश्चन्द्र pos=n,g=m,c=3,n=s
कीर्तितम् कीर्तय् pos=va,g=n,c=1,n=s,f=part