Original

निदाघकाले वर्षे वा यश्छत्रं संप्रयच्छति ।नास्य कश्चिन्मनोदाहः कदाचिदपि जायते ।कृच्छ्रात्स विषमाच्चैव विप्र मोक्षमवाप्नुते ॥ १८ ॥

Segmented

निदाघ-काले वर्षे वा यः छत्रम् सम्प्रयच्छति न अस्य कश्चिद् मनः-दाहः कदाचिद् अपि जायते कृच्छ्रात् स विषमात् च एव विप्र मोक्षम् अवाप्नुते

Analysis

Word Lemma Parse
निदाघ निदाघ pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
वर्षे वर्ष pos=n,g=m,c=7,n=s
वा वा pos=i
यः यद् pos=n,g=m,c=1,n=s
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
सम्प्रयच्छति सम्प्रयम् pos=v,p=3,n=s,l=lat
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मनः मनस् pos=n,comp=y
दाहः दाह pos=n,g=m,c=1,n=s
कदाचिद् कदाचिद् pos=i
अपि अपि pos=i
जायते जन् pos=v,p=3,n=s,l=lat
कृच्छ्रात् कृच्छ्र pos=n,g=n,c=5,n=s
pos=i
विषमात् विषम pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
विप्र विप्र pos=n,g=m,c=8,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
अवाप्नुते अवाप् pos=v,p=3,n=s,l=lat