Original

पुत्राञ्छ्रियं च लभते यश्छत्रं संप्रयच्छति ।चक्षुर्व्याधिं न लभते यज्ञभागमथाश्नुते ॥ १७ ॥

Segmented

पुत्रान् श्रियम् च लभते यः छत्रम् सम्प्रयच्छति चक्षुः-व्याधिम् न लभते यज्ञ-भागम् अथ अश्नुते

Analysis

Word Lemma Parse
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
श्रियम् श्री pos=n,g=f,c=2,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
सम्प्रयच्छति सम्प्रयम् pos=v,p=3,n=s,l=lat
चक्षुः चक्षुस् pos=n,comp=y
व्याधिम् व्याधि pos=n,g=m,c=2,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
यज्ञ यज्ञ pos=n,comp=y
भागम् भाग pos=n,g=m,c=2,n=s
अथ अथ pos=i
अश्नुते अश् pos=v,p=3,n=s,l=lat