Original

भगवांश्चास्य सुप्रीतो वह्निर्भवति नित्यशः ।न तं त्यजन्ते पशवः संग्रामे च जयत्यपि ॥ १६ ॥

Segmented

भगवान् च अस्य सु प्रीतः वह्निः भवति नित्यशः न तम् त्यजन्ते पशवः संग्रामे च जयति अपि

Analysis

Word Lemma Parse
भगवान् भगवत् pos=a,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
वह्निः वह्नि pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
नित्यशः नित्यशस् pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
त्यजन्ते त्यज् pos=v,p=3,n=p,l=lat
पशवः पशु pos=n,g=m,c=1,n=p
संग्रामे संग्राम pos=n,g=m,c=7,n=s
pos=i
जयति जि pos=v,p=3,n=s,l=lat
अपि अपि pos=i