Original

सिध्यन्त्यर्थाः सदा तस्य कार्याणि विविधानि च ।उपर्युपरि शत्रूणां वपुषा दीप्यते च सः ॥ १५ ॥

Segmented

सिध्यन्ति अर्थाः सदा तस्य कार्याणि विविधानि च उपरि उपरि शत्रूणाम् वपुषा दीप्यते च सः

Analysis

Word Lemma Parse
सिध्यन्ति सिध् pos=v,p=3,n=p,l=lat
अर्थाः अर्थ pos=n,g=m,c=1,n=p
सदा सदा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
कार्याणि कार्य pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i
उपरि उपरि pos=i
उपरि उपरि pos=i
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
वपुषा वपुस् pos=n,g=n,c=3,n=s
दीप्यते दीप् pos=v,p=3,n=s,l=lat
pos=i
सः तद् pos=n,g=m,c=1,n=s