Original

यः साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति ।प्रतापार्थं च राजेन्द्र वृत्तवद्भ्यः सदा नरः ॥ १४ ॥

Segmented

यः साधन-अर्थम् काष्ठानि ब्राह्मणेभ्यः प्रयच्छति प्रताप-अर्थम् च राज-इन्द्र वृत्तवद्भ्यः सदा नरः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
साधन साधन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
काष्ठानि काष्ठ pos=n,g=n,c=2,n=p
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
प्रताप प्रताप pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
वृत्तवद्भ्यः वृत्तवत् pos=a,g=m,c=4,n=p
सदा सदा pos=i
नरः नर pos=n,g=m,c=1,n=s