Original

प्रयतो ब्राह्मणाग्रेभ्यः श्रद्धया परया युतः ।उपस्पर्शनषड्भागं लभते पुरुषः सदा ॥ १३ ॥

Segmented

प्रयतो ब्राह्मण-अग्रेभ्यः श्रद्धया परया युतः उपस्पर्शन-षः-भागम् लभते पुरुषः सदा

Analysis

Word Lemma Parse
प्रयतो प्रयम् pos=va,g=m,c=1,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
अग्रेभ्यः अग्र pos=n,g=n,c=4,n=p
श्रद्धया श्रद्धा pos=n,g=f,c=3,n=s
परया पर pos=n,g=f,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s
उपस्पर्शन उपस्पर्शन pos=n,comp=y
षः षष् pos=n,comp=y
भागम् भाग pos=n,g=m,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सदा सदा pos=i