Original

पिपासया न म्रियते सोपच्छन्दश्च दृश्यते ।न प्राप्नुयाच्च व्यसनं करकान्यः प्रयच्छति ॥ १२ ॥

Segmented

पिपासया न म्रियते स उपच्छन्दः च दृश्यते न प्राप्नुयात् च व्यसनम् करकान् यः प्रयच्छति

Analysis

Word Lemma Parse
पिपासया पिपासा pos=n,g=f,c=3,n=s
pos=i
म्रियते मृ pos=v,p=3,n=s,l=lat
pos=i
उपच्छन्दः उपच्छन्द pos=n,g=m,c=1,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
pos=i
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
pos=i
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
करकान् करक pos=n,g=m,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat