Original

पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति ।गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन ॥ ११ ॥

Segmented

पायसम् सर्पिषा मिश्रम् द्विजेभ्यो यः प्रयच्छति गृहम् तस्य न रक्षांसि धर्षयन्ति कदाचन

Analysis

Word Lemma Parse
पायसम् पायस pos=n,g=n,c=2,n=s
सर्पिषा सर्पिस् pos=n,g=n,c=3,n=s
मिश्रम् मिश्र pos=a,g=n,c=2,n=s
द्विजेभ्यो द्विज pos=n,g=m,c=4,n=p
यः यद् pos=n,g=m,c=1,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
गृहम् गृह pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
धर्षयन्ति धर्षय् pos=v,p=3,n=p,l=lat
कदाचन कदाचन pos=i