Original

घृतं मासे आश्वयुजि विप्रेभ्यो यः प्रयच्छति ।तस्मै प्रयच्छतो रूपं प्रीतौ देवाविहाश्विनौ ॥ १० ॥

Segmented

घृतम् मासे आश्वयुजि विप्रेभ्यो यः प्रयच्छति तस्मै प्रयच्छतो रूपम् प्रीतौ देवौ इह अश्विनौ

Analysis

Word Lemma Parse
घृतम् घृत pos=n,g=n,c=2,n=s
मासे मास pos=n,g=m,c=7,n=s
आश्वयुजि आश्वयुज् pos=n,g=m,c=7,n=s
विप्रेभ्यो विप्र pos=n,g=m,c=4,n=p
यः यद् pos=n,g=m,c=1,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
तस्मै तद् pos=n,g=m,c=4,n=s
प्रयच्छतो प्रयम् pos=v,p=3,n=d,l=lat
रूपम् रूप pos=n,g=n,c=2,n=s
प्रीतौ प्री pos=va,g=m,c=1,n=d,f=part
देवौ देव pos=n,g=m,c=1,n=d
इह इह pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d