Original

भीष्म उवाच ।सर्वान्कामान्प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम् ।इत्येवं भगवानत्रिः पितामहसुतोऽब्रवीत् ॥ १ ॥

Segmented

भीष्म उवाच सर्वान् कामान् प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम् इति एवम् भगवान् अत्रिः पितामह-सुतः ऽब्रवीत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वान् सर्व pos=n,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
काञ्चनम् काञ्चन pos=n,g=n,c=2,n=s
इति इति pos=i
एवम् एवम् pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
अत्रिः अत्रि pos=n,g=m,c=1,n=s
पितामह पितामह pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan