Original

अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च ।अन्नात्प्रभवति प्राणः प्रत्यक्षं नात्र संशयः ॥ ८ ॥

Segmented

अन्नाद् गृहस्था लोके ऽस्मिन् भिक्षवः ततस् एव च अन्नात् प्रभवति प्राणः प्रत्यक्षम् न अत्र संशयः

Analysis

Word Lemma Parse
अन्नाद् अन्न pos=n,g=n,c=5,n=s
गृहस्था गृहस्थ pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
भिक्षवः भिक्षु pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
एव एव pos=i
pos=i
अन्नात् अन्न pos=n,g=n,c=5,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
प्राणः प्राण pos=n,g=m,c=1,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s