Original

अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः ।अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो ॥ ७ ॥

Segmented

अन्नम् ऊर्जस्करम् लोके प्राणाः च अन्ने प्रतिष्ठिताः अन्नेन धार्यते सर्वम् विश्वम् जगद् इदम् प्रभो

Analysis

Word Lemma Parse
अन्नम् अन्न pos=n,g=n,c=1,n=s
ऊर्जस्करम् ऊर्जस्कर pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
प्राणाः प्राण pos=n,g=m,c=1,n=p
pos=i
अन्ने अन्न pos=n,g=n,c=7,n=s
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part
अन्नेन अन्न pos=n,g=n,c=3,n=s
धार्यते धारय् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
विश्वम् विश्व pos=n,g=n,c=1,n=s
जगद् जगन्त् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s