Original

क्षीरं स्रवन्त्यः सरितस्तथा चैवान्नपर्वताः ।प्रासादाः पाण्डुराभ्राभाः शय्याश्च कनकोज्ज्वलाः ।तानन्नदाः प्रपद्यन्ते तस्मादन्नप्रदो भव ॥ ५० ॥

Segmented

क्षीरम् स्रवन्त्यः सरितः तथा च एव अन्न-पर्वताः प्रासादाः पाण्डुर-अभ्र-आभाः शय्याः च कनक-उज्ज्वल तान् अन्न-दाः प्रपद्यन्ते तस्माद् अन्न-प्रदः भव

Analysis

Word Lemma Parse
क्षीरम् क्षीर pos=n,g=n,c=2,n=s
स्रवन्त्यः स्रु pos=va,g=f,c=1,n=p,f=part
सरितः सरित् pos=n,g=f,c=1,n=p
तथा तथा pos=i
pos=i
एव एव pos=i
अन्न अन्न pos=n,comp=y
पर्वताः पर्वत pos=n,g=m,c=1,n=p
प्रासादाः प्रासाद pos=n,g=m,c=1,n=p
पाण्डुर पाण्डुर pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
आभाः आभ pos=a,g=m,c=1,n=p
शय्याः शय्या pos=n,g=f,c=1,n=p
pos=i
कनक कनक pos=n,comp=y
उज्ज्वल उज्ज्वल pos=a,g=f,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
अन्न अन्न pos=n,comp=y
दाः pos=a,g=m,c=1,n=p
प्रपद्यन्ते प्रपद् pos=v,p=3,n=p,l=lat
तस्माद् तस्मात् pos=i
अन्न अन्न pos=n,comp=y
प्रदः प्रद pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot