Original

नारद उवाच ।अन्नमेव प्रशंसन्ति देवाः सर्षिगणाः पुरा ।लोकतन्त्रं हि यज्ञाश्च सर्वमन्ने प्रतिष्ठितम् ॥ ५ ॥

Segmented

नारद उवाच अन्नम् एव प्रशंसन्ति देवाः स ऋषि-गणाः पुरा लोकतन्त्रम् हि यज्ञाः च सर्वम् अन्ने प्रतिष्ठितम्

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन्नम् अन्न pos=n,g=n,c=2,n=s
एव एव pos=i
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
पुरा पुरा pos=i
लोकतन्त्रम् लोकतन्त्र pos=n,g=n,c=1,n=s
हि हि pos=i
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
अन्ने अन्न pos=n,g=n,c=7,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part