Original

अनेकशतभौमानि सान्तर्जलवनानि च ।वैडूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च ॥ ४७ ॥

Segmented

अनेक-शत-भौमानि स अन्तः जल-वना च वैडूर्य-अर्क-प्रकाशानि रौप्य-रुक्म-मयानि च

Analysis

Word Lemma Parse
अनेक अनेक pos=a,comp=y
शत शत pos=n,comp=y
भौमानि भौम pos=a,g=n,c=1,n=p
pos=i
अन्तः अन्तर् pos=i
जल जल pos=n,comp=y
वना वन pos=n,g=n,c=1,n=p
pos=i
वैडूर्य वैडूर्य pos=n,comp=y
अर्क अर्क pos=n,comp=y
प्रकाशानि प्रकाश pos=n,g=n,c=1,n=p
रौप्य रौप्य pos=n,comp=y
रुक्म रुक्म pos=n,comp=y
मयानि मय pos=a,g=n,c=1,n=p
pos=i