Original

अन्नदानां हि ये लोकास्तांस्त्वं शृणु नराधिप ।भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् ।नानासंस्थानरूपाणि नानास्तम्भान्वितानि च ॥ ४५ ॥

Segmented

अन्न-दानाम् हि ये लोकाः तान् त्वम् शृणु नराधिप भवनानि प्रकाशन्ते दिवि तेषाम् महात्मनाम् नाना संस्थान-रूपाणि नाना स्तम्भ-अन्वितानि च

Analysis

Word Lemma Parse
अन्न अन्न pos=n,comp=y
दानाम् pos=a,g=m,c=6,n=p
हि हि pos=i
ये यद् pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
नराधिप नराधिप pos=n,g=m,c=8,n=s
भवनानि भवन pos=n,g=n,c=1,n=p
प्रकाशन्ते प्रकाश् pos=v,p=3,n=p,l=lat
दिवि दिव् pos=n,g=,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
नाना नाना pos=i
संस्थान संस्थान pos=n,comp=y
रूपाणि रूप pos=n,g=n,c=1,n=p
नाना नाना pos=i
स्तम्भ स्तम्भ pos=n,comp=y
अन्वितानि अन्वित pos=a,g=n,c=1,n=p
pos=i