Original

दत्त्वान्नं विधिवद्राजन्विप्रेभ्यस्त्वमपि प्रभो ।यथावदनुरूपेभ्यस्ततः स्वर्गमवाप्स्यसि ॥ ४४ ॥

Segmented

दत्त्वा अन्नम् विधिवद् राजन् विप्रेभ्यः त्वम् अपि प्रभो यथावद् अनुरूपेभ्यः ततस् स्वर्गम् अवाप्स्यसि

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
अन्नम् अन्न pos=n,g=n,c=2,n=s
विधिवद् विधिवत् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विप्रेभ्यः विप्र pos=n,g=m,c=4,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
यथावद् यथावत् pos=i
अनुरूपेभ्यः अनुरूप pos=a,g=m,c=4,n=p
ततस् ततस् pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt