Original

भीष्म उवाच ।नारदेनैवमुक्तोऽहमदामन्नं सदा नृप ।अनसूयुस्त्वमप्यन्नं तस्माद्देहि गतज्वरः ॥ ४३ ॥

Segmented

भीष्म उवाच नारदेन एवम् उक्तो ऽहम् अदाम् अन्नम् सदा नृप अनसूयुः त्वम् अपि अन्नम् तस्माद् देहि गत-ज्वरः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नारदेन नारद pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
अदाम् दा pos=v,p=1,n=s,l=lun
अन्नम् अन्न pos=n,g=n,c=2,n=s
सदा सदा pos=i
नृप नृप pos=n,g=m,c=8,n=s
अनसूयुः अनसूयु pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
तस्माद् तस्मात् pos=i
देहि दा pos=v,p=2,n=s,l=lot
गत गम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s