Original

प्राणान्ददाति भूतानां तेजश्च भरतर्षभ ।गृहमभ्यागतायाशु यो दद्यादन्नमर्थिने ॥ ४२ ॥

Segmented

प्राणान् ददाति भूतानाम् तेजः च भरत-ऋषभ गृहम् अभ्यागताय आशु यो दद्याद् अन्नम् अर्थिने

Analysis

Word Lemma Parse
प्राणान् प्राण pos=n,g=m,c=2,n=p
ददाति दा pos=v,p=3,n=s,l=lat
भूतानाम् भूत pos=n,g=n,c=6,n=p
तेजः तेजस् pos=n,g=n,c=2,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
अभ्यागताय अभ्यागम् pos=va,g=m,c=4,n=s,f=part
आशु आशु pos=i
यो यद् pos=n,g=m,c=1,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
अन्नम् अन्न pos=n,g=n,c=2,n=s
अर्थिने अर्थिन् pos=a,g=m,c=4,n=s