Original

एवमन्नं च सूर्यश्च पवनः शुक्रमेव च ।एक एव स्मृतो राशिर्यतो भूतानि जज्ञिरे ॥ ४१ ॥

Segmented

एवम् अन्नम् च सूर्यः च पवनः शुक्रम् एव च एक एव स्मृतो राशिः यतो भूतानि जज्ञिरे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
pos=i
सूर्यः सूर्य pos=n,g=m,c=1,n=s
pos=i
पवनः पवन pos=n,g=m,c=1,n=s
शुक्रम् शुक्र pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
स्मृतो स्मृ pos=va,g=m,c=1,n=s,f=part
राशिः राशि pos=n,g=m,c=1,n=s
यतो यतस् pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
जज्ञिरे जन् pos=v,p=3,n=p,l=lit