Original

संभवन्ति ततः शुक्रात्प्राणिनः पृथिवीपते ।अग्नीषोमौ हि तच्छुक्रं प्रजनः पुष्यतश्च ह ॥ ४० ॥

Segmented

सम्भवन्ति ततः शुक्रात् प्राणिनः पृथिवीपते अग्नीषोमौ हि तत् शुक्रम् प्रजनः पुष्यतः च ह

Analysis

Word Lemma Parse
सम्भवन्ति सम्भू pos=v,p=3,n=p,l=lat
ततः ततस् pos=i
शुक्रात् शुक्र pos=n,g=n,c=5,n=s
प्राणिनः प्राणिन् pos=n,g=m,c=1,n=p
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
अग्नीषोमौ अग्नीषोम pos=n,g=m,c=1,n=d
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
शुक्रम् शुक्र pos=n,g=n,c=1,n=s
प्रजनः प्रजन pos=n,g=m,c=1,n=s
पुष्यतः पुष् pos=v,p=3,n=d,l=lat
pos=i
pos=i