Original

भीष्म उवाच ।इममर्थं पुरा पृष्टो नारदो देवदर्शनः ।यदुक्तवानसौ तन्मे गदतः शृणु भारत ॥ ४ ॥

Segmented

भीष्म उवाच इमम् अर्थम् पुरा पृष्टो नारदो देवदर्शनः यद् उक्तवान् असौ तत् मे गदतः शृणु भारत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इमम् इदम् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पुरा पुरा pos=i
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
नारदो नारद pos=n,g=m,c=1,n=s
देवदर्शनः देवदर्शन pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
असौ अदस् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
गदतः गद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s