Original

तद्यदा मेघतो वारि पतितं भवति क्षितौ ।तदा वसुमती देवी स्निग्धा भवति भारत ॥ ३८ ॥

Segmented

तद् यदा मेघतो वारि पतितम् भवति क्षितौ तदा वसुमती देवी स्निग्धा भवति भारत

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
यदा यदा pos=i
मेघतो मेघ pos=n,g=m,c=5,n=s
वारि वारि pos=n,g=n,c=1,n=s
पतितम् पत् pos=va,g=n,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
क्षितौ क्षिति pos=n,g=f,c=7,n=s
तदा तदा pos=i
वसुमती वसुमत् pos=a,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
स्निग्धा स्निग्ध pos=a,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s