Original

आदत्ते च रसं भौममादित्यः स्वगभस्तिभिः ।वायुरादित्यतस्तांश्च रसान्देवः प्रजापतिः ॥ ३७ ॥

Segmented

आदत्ते च रसम् भौमम् आदित्यः स्व-गभस्ति वायुः आदित्यात् तान् च रसान् देवः प्रजापतिः

Analysis

Word Lemma Parse
आदत्ते आदा pos=v,p=3,n=s,l=lat
pos=i
रसम् रस pos=n,g=m,c=2,n=s
भौमम् भौम pos=a,g=m,c=2,n=s
आदित्यः आदित्य pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
गभस्ति गभस्ति pos=n,g=m,c=3,n=p
वायुः वायु pos=n,g=m,c=1,n=s
आदित्यात् आदित्य pos=n,g=m,c=5,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
रसान् रस pos=n,g=m,c=2,n=p
देवः देव pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s