Original

मेघेष्वम्भः संनिधत्ते प्राणानां पवनः शिवः ।तच्च मेघगतं वारि शक्रो वर्षति भारत ॥ ३६ ॥

Segmented

मेघेषु अम्भः संनिधत्ते प्राणानाम् पवनः शिवः तत् च मेघ-गतम् वारि शक्रो वर्षति भारत

Analysis

Word Lemma Parse
मेघेषु मेघ pos=n,g=m,c=7,n=p
अम्भः अम्भस् pos=n,g=n,c=2,n=s
संनिधत्ते संनिधा pos=v,p=3,n=s,l=lat
प्राणानाम् प्राण pos=n,g=m,c=6,n=p
पवनः पवन pos=n,g=m,c=1,n=s
शिवः शिव pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
मेघ मेघ pos=n,comp=y
गतम् गम् pos=va,g=n,c=2,n=s,f=part
वारि वारि pos=n,g=n,c=2,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
वर्षति वृष् pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s