Original

अन्नतः सर्वमेतद्धि यत्किंचित्स्थाणु जङ्गमम् ।त्रिषु लोकेषु धर्मार्थमन्नं देयमतो बुधैः ॥ ३४ ॥

Segmented

अन्नतः सर्वम् एतत् हि यत् किंचित् स्थाणु जङ्गमम् त्रिषु लोकेषु धर्म-अर्थम् अन्नम् देयम् अतो बुधैः

Analysis

Word Lemma Parse
अन्नतः अन्न pos=n,g=n,c=5,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
यत् यद् pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
स्थाणु स्थाणु pos=a,g=n,c=1,n=s
जङ्गमम् जङ्गम pos=a,g=n,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
अतो अतस् pos=i
बुधैः बुध pos=a,g=m,c=3,n=p